अमरकोषसम्पद्

         

पूर्ण (वि) == पूर्णः

पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः 
विशेष्यनिघ्नवर्गः 3.1.98.2.1

पर्यायपदानि
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 पूर्ण (वि)
 पूरित (वि)
अर्थान्तरम्
 समग्रं सकलं पूर्णमखण्डं स्यादनूनके॥

 पूर्ण (वि) - समग्रम् 3.1.65.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue