अमरकोषसम्पद्

         

क्लिष्ट (वि) == प्राप्तक्लेशः

पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः 
विशेष्यनिघ्नवर्गः 3.1.98.2.3

पर्यायपदानि
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 क्लिष्ट (वि)
 क्लिशित (वि)
अर्थान्तरम्
 सत्येऽथ सङ्कुलक्लिष्टे परस्परपराहतम्॥

 क्लिष्ट (नपुं) - विरुद्धार्थवचनम् 1.6.19.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue