अमरकोषसम्पद्

         

सित (वि) == समाप्तः

पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः 
विशेष्यनिघ्नवर्गः 3.1.98.2.6

पर्यायपदानि
 पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

 अवसित (वि)
 सित (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 पृष्ठ्यः स्थौरी सितः कर्को रथ्यो वोढा रथस्य यः।
 बद्धे सन्दानितं मूतमुद्दितं सन्दितं सितम्।

 सित (पुं) - शुक्लवर्णः 1.5.13.1
 सित (पुं) - शुक्लाश्वः 2.8.46.1
 सित (वि) - बद्धः 3.1.95.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue