अमरकोषसम्पद्

         

वित्त (वि) == प्राप्तविचारः

वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते 
विशेष्यनिघ्नवर्गः 3.1.99.2.5

पर्यायपदानि
 वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते॥

 विन्न (वि)
 वित्त (वि)
 विचारित (वि)
अर्थान्तरम्
 द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु।
 प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः॥

 वित्त (नपुं) - द्रव्यम् 2.9.90.1
 वित्त (वि) - प्रसिद्धः 3.1.9.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue