अमरकोषसम्पद्

         

स्पर्श (पुं) == सन्तप्तः

बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि 
सङ्कीर्णवर्गः 3.2.14.2.4

पर्यायपदानि
 बन्धनं प्रसितिश्चारः स्पर्शः स्प्रष्टोपतप्तरि॥

 स्पर्श (पुं)
 स्प्रष्टृ (पुं)
 उपतप्तृ (पुं)
अर्थान्तरम्
 रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी॥

 स्पर्श (पुं) - त्वगिन्द्रियविषयः 1.5.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue