अमरकोषसम्पद्

         

मृग (पुं) == अन्वेषणम्

संवीक्षणं विचयनं मार्गणं मृगणा मृगः 
सङ्कीर्णवर्गः 3.2.30.1.5

पर्यायपदानि
 संवीक्षणं विचयनं मार्गणं मृगणा मृगः।

 संवीक्षन (नपुं)
 विचयन (नपुं)
 मार्गण (नपुं)
 मृगणा (स्त्री)
 मृग (पुं)
अर्थान्तरम्
 गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥
 मृगे कुरङ्गवातायुहरिणाजिनयोनयः।
 पशवोऽपि मृगा वेगः प्रवाहजवयोरपि॥

 मृग (पुं) - हरिणः 2.5.8.1
 मृग (पुं) - मृगभेदः 2.5.10.2
 मृग (पुं) - पशुः 3.3.20.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue