अमरकोषसम्पद्

         

घृणा (स्त्री) == जुगुप्सनम्

अर्तनं च ऋतीया च हृणीया च घृणार्थकाः 
सङ्कीर्णवर्गः 3.2.32.2.4

पर्यायपदानि
 अर्तनं च ऋतीया च हृणीया च घृणार्थकाः॥

 अर्तन (नपुं)
 ऋतीया (स्त्री)
 हृणीया (स्त्री)
 घृणा (स्त्री)
अर्थान्तरम्
 उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा।
 तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

 घृणा (स्त्री) - करुणरसः 1.7.18.1
 घृणा (स्त्री) - जुगुप्सा 3.3.51.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue