अमरकोषसम्पद्

         

ग्राह (पुं) == ग्राहणम्

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे 
सङ्कीर्णवर्गः 3.2.8.1.2

पर्यायपदानि
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।

 ग्रह (पुं)
 ग्राह (पुं)
अर्थान्तरम्
 ग्राहोऽवहारो नक्रस्तु कुम्भीरोऽथ महीलता॥

 ग्राह (पुं) - ग्राहः 1.10.21.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue