अमरकोषसम्पद्

         

रण (पुं) == शब्दकरणम्

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे 
सङ्कीर्णवर्गः 3.2.8.1.7

पर्यायपदानि
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।

 रण (पुं)
 क्वण (पुं)
अर्थान्तरम्
 अस्त्रियां समरानीकरणाः कलहविग्रहौ ॥
 स्थाणुः शर्वेऽप्यथ द्रोणः काकेऽप्याजौ रवे रणः।

 रण (पुं) - युद्धम् 2.8.104.2
 रण (पुं) - शब्दः 3.3.49.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue