अमरकोषसम्पद्

         

क्वण (पुं) == शब्दकरणम्

ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे 
सङ्कीर्णवर्गः 3.2.8.1.8

पर्यायपदानि
 ग्रहे ग्राहो वशः कान्तौ रक्ष्णस्त्राणे रणः क्वणे।

 रण (पुं)
 क्वण (पुं)
अर्थान्तरम्
 निक्वाणो निक्वणः क्वाणः क्वणः क्वणनमित्यपि॥

 क्वण (पुं) - भूषणध्वनिः 1.6.24.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue