अमरकोषसम्पद्

         

कौशिक (पुं) == इन्द्रः

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः 
नानार्थवर्गः 3.3.10.1.1

पर्यायपदानि
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 कौशिक (पुं)
 घनाघन (पुं)
 पर्जन्य (पुं)
 हरि (पुं)
अर्थान्तरम्
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 दिवान्धः कौशिको घूको दिवाभीतो निशाटनः।
 वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः।
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।

 कौशिक (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 कौशिक (पुं) - उलूकः 2.5.15.2
 कौशिक (पुं) - विश्वामित्रः 2.7.36.3
 कौशिक (पुं) - सर्पग्राहिः 3.3.10.1
कौशिक (पुं) == सर्पग्राहिः

महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः 
नानार्थवर्गः 3.3.10.1.1

पर्यायपदानि
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 कौशिक (पुं)
 घनाघन (पुं)
 पर्जन्य (पुं)
 हरि (पुं)
अर्थान्तरम्
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 दिवान्धः कौशिको घूको दिवाभीतो निशाटनः।
 वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः।
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।

 कौशिक (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 कौशिक (पुं) - उलूकः 2.5.15.2
 कौशिक (पुं) - विश्वामित्रः 2.7.36.3
 कौशिक (पुं) - सर्पग्राहिः 3.3.10.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue