अमरकोषसम्पद्

         

आतङ्क (पुं) == रोगः

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु 
नानार्थवर्गः 3.3.10.2.1

पर्यायपदानि
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥
 मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥

 आतङ्क (पुं)
 शूल (पुं-नपुं)
अर्थान्तरम्
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

 आतङ्क (पुं) - विपत् 3.3.10.2
 आतङ्क (पुं) - शङ्का 3.3.10.2
आतङ्क (पुं) == विपत्

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु 
नानार्थवर्गः 3.3.10.2.1

पर्यायपदानि
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥
 मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥

 आतङ्क (पुं)
 शूल (पुं-नपुं)
अर्थान्तरम्
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

 आतङ्क (पुं) - विपत् 3.3.10.2
 आतङ्क (पुं) - शङ्का 3.3.10.2
आतङ्क (पुं) == शङ्का

रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु 
नानार्थवर्गः 3.3.10.2.1

पर्यायपदानि
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥
 मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥

 आतङ्क (पुं)
 शूल (पुं-नपुं)
अर्थान्तरम्
 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥

 आतङ्क (पुं) - विपत् 3.3.10.2
 आतङ्क (पुं) - शङ्का 3.3.10.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue