अमरकोषसम्पद्

         

वृद्धि (पुं) == विद्वान्

बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च 
नानार्थवर्गः 3.3.100.2.1

पर्यायपदानि
 बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥
 व्यक्तः प्राज्ञेऽपि दृष्टान्तावुभौ शास्त्रनिदर्शने॥
 प्रत्यग्राप्रतिभौ विद्वत्सुप्रगल्भौ विशारदौ॥

 व्यक्त (वि)
 विशारद (वि)
 वृद्धि (पुं)
अर्थान्तरम्
 योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे॥
 क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥
 स्फातिर्वृद्धौ प्रथाख्यातौ स्पृष्टिः पृक्तौ स्नवः स्रवे॥

 वृद्धि (स्त्री) - वृद्ध्याख्यौषधिः 2.4.112.2
 वृद्धि (स्त्री) - अष्टवर्गाणां वृद्धिः 2.8.19.2
 वृद्धि (स्त्री) - वृद्धिः 3.2.9.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue