अमरकोषसम्पद्

         

स्कन्ध (पुं) == समुदायः

बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च 
नानार्थवर्गः 3.3.100.2.2

पर्यायपदानि
 बुधवृद्धौ पण्डितेऽपि स्कन्धः समुदयेऽपि च॥

 स्कन्ध (पुं)
अर्थान्तरम्
 अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः॥
 स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

 स्कन्ध (पुं) - वृक्षमूलमारभ्य शाखावधिभागः 2.4.10.2
 स्कन्ध (पुं) - भुजशिरः 2.6.78.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue