अमरकोषसम्पद्

         

साधु (वि) == रम्यम्

विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु 
नानार्थवर्गः 3.3.101.2.2

पर्यायपदानि
 विधा विधौ प्रकारे च साधू रम्येऽपि च त्रिषु॥

 साधु (वि)
अर्थान्तरम्
 महाकुलकुलीनार्यसभ्यसज्जनसाधवः।
 सुन्दरं रुचिरं चारु सुषमं साधु शोभनम्।

 साधु (वि) - कुलीनः 2.7.3.1
 साधु (वि) - मनोरमम् 3.1.52.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue