अमरकोषसम्पद्

         

प्रतियत्न (पुं) == स्पृहा

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ 
नानार्थवर्गः 3.3.107.1.1

पर्यायपदानि
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥
 प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ।
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
 तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

 भग (नपुं)
 रुचि (स्त्री)
 तृष्णा (स्त्री)
 श्रद्धा (स्त्री)
 प्रतियत्न (पुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ।

 प्रतियत्न (पुं) - उपग्रहः 3.3.107.1
प्रतियत्न (पुं) == उपग्रहः

प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ 
नानार्थवर्गः 3.3.107.1.1

पर्यायपदानि
 सन्धा प्रतिज्ञा मर्यादा श्रद्धासम्प्रत्ययः स्पृहा॥
 प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ।
 छन्दः पद्येऽभिलाषे च तपः कृच्छ्रादिकर्म च।
 भगं श्रीकाममाहात्म्यवीर्ययत्नार्ककीर्तिषु॥
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
 तृष्णे स्पृहापिपासे द्वे जुगुप्साकरुणे घृणे॥

 भग (नपुं)
 रुचि (स्त्री)
 तृष्णा (स्त्री)
 श्रद्धा (स्त्री)
 प्रतियत्न (पुं)
 छन्दस् (नपुं)
अर्थान्तरम्
 प्रतियत्नावुभौ लिप्सोपग्रहावथ सादिनौ।

 प्रतियत्न (पुं) - उपग्रहः 3.3.107.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue