अमरकोषसम्पद्

         

हायन (पुं) == किरणः

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः 
नानार्थवर्गः 3.3.108.1.2

पर्यायपदानि
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥
 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 शिखा (स्त्री)
 गो (स्त्री-पुं)
 रुचि (स्त्री)
 पाद (पुं)
 हायन (पुं)
 धामन् (नपुं)
 हरि (पुं)
 अभीषु (पुं)
 वसु (पुं)
अर्थान्तरम्
 संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।

 हायन (पुं-नपुं) - संवत्सरः 1.4.20.2
 हायन (पुं) - वर्षम् 3.3.108.1
 हायन (पुं) - व्रीहिभेदः 3.3.108.1
हायन (पुं) == वर्षम्

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः 
नानार्थवर्गः 3.3.108.1.2

पर्यायपदानि
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥
 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 शिखा (स्त्री)
 गो (स्त्री-पुं)
 रुचि (स्त्री)
 पाद (पुं)
 हायन (पुं)
 धामन् (नपुं)
 हरि (पुं)
 अभीषु (पुं)
 वसु (पुं)
अर्थान्तरम्
 संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।

 हायन (पुं-नपुं) - संवत्सरः 1.4.20.2
 हायन (पुं) - वर्षम् 3.3.108.1
 हायन (पुं) - व्रीहिभेदः 3.3.108.1
हायन (पुं) == व्रीहिभेदः

कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः 
नानार्थवर्गः 3.3.108.1.2

पर्यायपदानि
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अभीषुः प्रग्रहे रश्मौ प्रैषः प्रेषणमर्दने॥
 देवभेदेऽनले रश्मौ वसू रत्ने धने वसु।
 लक्ष्यदृष्ट्या स्त्रियां पुंसि गौर्लिङ्गं चिह्नशेफसोः॥
 अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचिः स्त्रियाम्॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 शिखा (स्त्री)
 गो (स्त्री-पुं)
 रुचि (स्त्री)
 पाद (पुं)
 हायन (पुं)
 धामन् (नपुं)
 हरि (पुं)
 अभीषु (पुं)
 वसु (पुं)
अर्थान्तरम्
 संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः॥
 कुलेऽप्यभिजनो जन्मभूम्यामप्यथ हायनाः।

 हायन (पुं-नपुं) - संवत्सरः 1.4.20.2
 हायन (पुं) - वर्षम् 3.3.108.1
 हायन (पुं) - व्रीहिभेदः 3.3.108.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue