अमरकोषसम्पद्

         

पुण्डरीक (पुं) == व्याघ्रः

व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः 
नानार्थवर्गः 3.3.11.2.1

पर्यायपदानि
 व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥
 पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः।

 पुण्डरीक (पुं)
 लुब्धक (पुं)
अर्थान्तरम्
 पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहे॥
 ऐरावतः पुण्डरीको वामनः कुमुदोऽञ्जनः॥
 पुण्डरीकः पञ्चनखचित्रकायमृगद्विषः।

 पुण्डरीक (पुं) - आग्नेयदिग्गजः 1.3.3.4
 पुण्डरीक (नपुं) - शुभ्रकमलम् 1.10.41.2
 पुण्डरीक (पुं) - सिंहः 2.5.1.3
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue