अमरकोषसम्पद्

         

घनाघन (पुं) == इन्द्रः

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः 
नानार्थवर्गः 3.3.110.1.1

पर्यायपदानि
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 कौशिक (पुं)
 घनाघन (पुं)
 पर्जन्य (पुं)
 हरि (पुं)
अर्थान्तरम्
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।

 घनाघन (पुं) - मत्तगजः 3.3.110.1
 घनाघन (पुं) - वर्षुकाब्दः 3.3.110.1
घनाघन (पुं) == मत्तगजः

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः 
नानार्थवर्गः 3.3.110.1.1

पर्यायपदानि
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 कौशिक (पुं)
 घनाघन (पुं)
 पर्जन्य (पुं)
 हरि (पुं)
अर्थान्तरम्
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।

 घनाघन (पुं) - मत्तगजः 3.3.110.1
 घनाघन (पुं) - वर्षुकाब्दः 3.3.110.1
घनाघन (पुं) == वर्षुकाब्दः

शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः 
नानार्थवर्गः 3.3.110.1.1

पर्यायपदानि
 महेन्द्र गुग्गुलूलूकव्यालग्राहिषु कौशिकः।
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।
 पर्जन्यौ रसदब्देन्द्रौ स्यादर्यः स्वामिवैश्ययोः।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 कौशिक (पुं)
 घनाघन (पुं)
 पर्जन्य (पुं)
 हरि (पुं)
अर्थान्तरम्
 शक्रो घातुकमत्तेभो वर्षुकाब्दो घनाघनः।

 घनाघन (पुं) - मत्तगजः 3.3.110.1
 घनाघन (पुं) - वर्षुकाब्दः 3.3.110.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue