अमरकोषसम्पद्

         

राजन् (पुं) == चन्द्रः

इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे 
नानार्थवर्गः 3.3.111.2.2

पर्यायपदानि
 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 तमोनुद् (पुं)
 विरोचन (पुं)
 राजन् (पुं)
 हरि (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

 राजन् (पुं) - क्षत्रियः 3.3.111.2
 राजन् (पुं) - राजा 3.3.111.2
राजन् (पुं) == क्षत्रियः

इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे 
नानार्थवर्गः 3.3.111.2.2

पर्यायपदानि
 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 तमोनुद् (पुं)
 विरोचन (पुं)
 राजन् (पुं)
 हरि (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

 राजन् (पुं) - क्षत्रियः 3.3.111.2
 राजन् (पुं) - राजा 3.3.111.2
राजन् (पुं) == राजा

इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे 
नानार्थवर्गः 3.3.111.2.2

पर्यायपदानि
 वर्षार्चिर्व्रीहिभेदाश्च चन्द्राग्न्यर्का विरोचनाः॥
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 तमोनुद् (पुं)
 विरोचन (पुं)
 राजन् (पुं)
 हरि (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥

 राजन् (पुं) - क्षत्रियः 3.3.111.2
 राजन् (पुं) - राजा 3.3.111.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue