अमरकोषसम्पद्

         

शालावृक (पुं) == वानरः

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् 
नानार्थवर्गः 3.3.12.1.1

पर्यायपदानि
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
 किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 शालावृक (पुं)
 प्लवङ्गम (पुं)
 हरि (पुं)
अर्थान्तरम्
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।

 शालावृक (पुं) - जम्भूकः 3.3.12.1
 शालावृक (पुं) - शुनकः 3.3.12.1
शालावृक (पुं) == जम्भूकः

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् 
नानार्थवर्गः 3.3.12.1.1

पर्यायपदानि
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
 किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 शालावृक (पुं)
 प्लवङ्गम (पुं)
 हरि (पुं)
अर्थान्तरम्
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।

 शालावृक (पुं) - जम्भूकः 3.3.12.1
 शालावृक (पुं) - शुनकः 3.3.12.1
शालावृक (पुं) == शुनकः

शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम् 
नानार्थवर्गः 3.3.12.1.1

पर्यायपदानि
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।
 किरणप्रग्रहौ रश्मी कपिभेकौ प्लवङ्गमौ।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥

 शालावृक (पुं)
 प्लवङ्गम (पुं)
 हरि (पुं)
अर्थान्तरम्
 शालावृकाः कपिक्रोष्टुश्वानः स्वर्णेऽपि गैरिकम्।

 शालावृक (पुं) - जम्भूकः 3.3.12.1
 शालावृक (पुं) - शुनकः 3.3.12.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue