अमरकोषसम्पद्

         

धामन् (नपुं) == गृहम्

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे 
नानार्थवर्गः 3.3.124.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।

 धामन् (नपुं) - किरणः 3.3.124.1
 धामन् (नपुं) - प्रभावः 3.3.124.1
 धामन् (नपुं) - देहः 3.3.124.1
धामन् (नपुं) == किरणः

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे 
नानार्थवर्गः 3.3.124.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।

 धामन् (नपुं) - किरणः 3.3.124.1
 धामन् (नपुं) - प्रभावः 3.3.124.1
 धामन् (नपुं) - देहः 3.3.124.1
धामन् (नपुं) == प्रभावः

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे 
नानार्थवर्गः 3.3.124.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।

 धामन् (नपुं) - किरणः 3.3.124.1
 धामन् (नपुं) - प्रभावः 3.3.124.1
 धामन् (नपुं) - देहः 3.3.124.1
धामन् (नपुं) == देहः

गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे 
नानार्थवर्गः 3.3.124.1.1

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।

 धामन् (नपुं) - किरणः 3.3.124.1
 धामन् (नपुं) - प्रभावः 3.3.124.1
 धामन् (नपुं) - देहः 3.3.124.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue