अमरकोषसम्पद्

         

समान (वि) == एकः

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ 
नानार्थवर्गः 3.3.127.2.1

पर्यायपदानि
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥
 निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।

 समान (वि)
 केवल (वि)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 समान (पुं) - शरीरवायुः 1.1.63.3
 समान (वि) - सदृशः 2.10.37.1
 समान (वि) - समः 3.3.127.2
 समान (वि) - सत् 3.3.127.2
समान (वि) == समः

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ 
नानार्थवर्गः 3.3.127.2.1

पर्यायपदानि
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥
 निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।

 समान (वि)
 केवल (वि)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 समान (पुं) - शरीरवायुः 1.1.63.3
 समान (वि) - सदृशः 2.10.37.1
 समान (वि) - समः 3.3.127.2
 समान (वि) - सत् 3.3.127.2
समान (वि) == सत्

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ 
नानार्थवर्गः 3.3.127.2.1

पर्यायपदानि
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥
 निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः।

 समान (वि)
 केवल (वि)
अर्थान्तरम्
 प्राणोऽपानः समानश्चोदानव्यानौ च वायवः।
 साधारणः समानश्च स्युरुत्तरपदे त्वमी।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 समान (पुं) - शरीरवायुः 1.1.63.3
 समान (वि) - सदृशः 2.10.37.1
 समान (वि) - समः 3.3.127.2
 समान (वि) - सत् 3.3.127.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue