अमरकोषसम्पद्

         

पिशुन (वि) == खलः

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ 
नानार्थवर्गः 3.3.127.2.2

पर्यायपदानि
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥
 शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥

 शिपिविष्ट (पुं)
 पिशुन (वि)
अर्थान्तरम्
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
 कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 पिशुन (नपुं) - कुङ्कुमम् 2.6.124.2
 पिशुन (वि) - परस्परभेदनशीलः 3.1.47.1
 पिशुन (वि) - सूचकः 3.3.127.2
पिशुन (वि) == सूचकः

समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ 
नानार्थवर्गः 3.3.127.2.2

पर्यायपदानि
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥
 शिपिविष्टस्तु खलतौ दुश्चर्मणि महेश्वरे॥

 शिपिविष्ट (पुं)
 पिशुन (वि)
अर्थान्तरम्
 रक्तसंकोचपिशुनं धीरं लोहितचन्दनम्॥
 कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः।
 समानाः सत्समैकेस्युः पिशुनौ खलसूचकौ॥

 पिशुन (नपुं) - कुङ्कुमम् 2.6.124.2
 पिशुन (वि) - परस्परभेदनशीलः 3.1.47.1
 पिशुन (वि) - सूचकः 3.3.127.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue