अमरकोषसम्पद्

         

परीवाप (पुं) == परिच्छदः

परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ 
नानार्थवर्गः 3.3.129.2.1

पर्यायपदानि
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥
 स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे॥
 तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥

 परीवाप (पुं)
 परीवार (पुं)
 तन्त्र (नपुं)
अर्थान्तरम्
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

 परीवाप (पुं) - पर्युप्तिः 3.3.129.2
 परीवाप (पुं) - सलिलस्थितिः 3.3.129.2
परीवाप (पुं) == पर्युप्तिः

परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ 
नानार्थवर्गः 3.3.129.2.1

पर्यायपदानि
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥
 स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे॥
 तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥

 परीवाप (पुं)
 परीवार (पुं)
 तन्त्र (नपुं)
अर्थान्तरम्
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

 परीवाप (पुं) - पर्युप्तिः 3.3.129.2
 परीवाप (पुं) - सलिलस्थितिः 3.3.129.2
परीवाप (पुं) == सलिलस्थितिः

परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ 
नानार्थवर्गः 3.3.129.2.1

पर्यायपदानि
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥
 स्याज्जङ्गमे परीवारः खड्गकोषे परिच्छदे॥
 तन्त्रं प्रधाने सिद्धान्ते सूत्रवाये परिच्छदे॥

 परीवाप (पुं)
 परीवार (पुं)
 तन्त्र (नपुं)
अर्थान्तरम्
 परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ॥

 परीवाप (पुं) - पर्युप्तिः 3.3.129.2
 परीवाप (पुं) - सलिलस्थितिः 3.3.129.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue