अमरकोषसम्पद्

         

जिह्म (पुं) == अलसः

स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे 
नानार्थवर्गः 3.3.141.2.2

पर्यायपदानि
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 जिह्म (पुं)
 स्वैर (वि)
अर्थान्तरम्
 अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्।
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

 जिह्म (वि) - वक्रम् 3.1.71.1
 जिह्म (पुं) - कुटिलः 3.3.141.2
जिह्म (पुं) == कुटिलः

स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे 
नानार्थवर्गः 3.3.141.2.2

पर्यायपदानि
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥
 मन्दस्वच्छन्दयोः स्वैरः शुभ्रमुद्दीप्तशुक्लयोः।

 जिह्म (पुं)
 स्वैर (वि)
अर्थान्तरम्
 अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम्।
 स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मास्तु कुटिलेऽलसे॥

 जिह्म (वि) - वक्रम् 3.1.71.1
 जिह्म (पुं) - कुटिलः 3.3.141.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue