अमरकोषसम्पद्

         

वाम (वि) == सुन्दरम्

वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ 
नानार्थवर्गः 3.3.145.1.2

पर्यायपदानि
 वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ।
 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 वाम (वि)
 सौम्य (वि)
अर्थान्तरम्
 वामौ वल्गुप्रतीपौ द्वावधमौ न्यूनकुत्सितौ।

 वाम (वि) - प्रतिकूलम् 3.3.145.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue