अमरकोषसम्पद्

         

क्षय (पुं) == गृहम्

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ 
नानार्थवर्गः 3.3.146.1.2

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥
 क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥
 क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम्॥
 आप्रच्छन्नमथाम्नायः सम्प्रदायः क्षये क्षिया॥

 क्षय (पुं) - प्रलयः 1.4.22.2
 क्षय (पुं) - राजयक्ष्मा 2.6.51.2
 क्षय (पुं) - अष्टवर्गाणां क्षयः 2.8.19.2
 क्षय (पुं) - अपचयः 3.2.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue