अमरकोषसम्पद्

         

कक्ष्या (स्त्री) == हर्म्यादेः प्रकोष्ठम्

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने 
नानार्थवर्गः 3.3.158.2.1

पर्यायपदानि
 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 कक्ष्या (स्त्री)
अर्थान्तरम्
 दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे।
 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 कक्ष्या (स्त्री) - गजमध्यबन्धनचर्मरज्जुः 2.8.42.1
 कक्ष्या (स्त्री) - स्त्रीकटीभूषणम् 3.3.158.2
कक्ष्या (स्त्री) == स्त्रीकटीभूषणम्

कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने 
नानार्थवर्गः 3.3.158.2.1

पर्यायपदानि
 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 कक्ष्या (स्त्री)
अर्थान्तरम्
 दूष्या कक्ष्या वरत्रा स्यात्कल्पना सज्जना समे।
 कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने॥

 कक्ष्या (स्त्री) - गजमध्यबन्धनचर्मरज्जुः 2.8.42.1
 कक्ष्या (स्त्री) - स्त्रीकटीभूषणम् 3.3.158.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue