अमरकोषसम्पद्

         

जन्य (वि) == जनवादः

जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च 
नानार्थवर्गः 3.3.159.2.1

पर्यायपदानि
 जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
 महद्राज्यं चावगीतं जन्ये स्याद्गर्हिते त्रिषु।
 निर्वादो जनवादेऽपि शादो जम्बालशष्पयोः।

 अवगीत (नपुं)
 निर्वाद (पुं)
 जन्य (वि)
अर्थान्तरम्
 सबलैस्तैश्चतुर्भद्रं जन्याः स्निग्धा वरस्य ये।
 युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्॥

 जन्य (पुं) - वरपक्षीयः 2.7.58.1
 जन्य (पुं) - युद्धम् 2.8.103.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue