अमरकोषसम्पद्

         

जघन्य (वि) == अधमम्

जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च 
नानार्थवर्गः 3.3.159.2.2

पर्यायपदानि
 जन्यं स्याज्जनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च॥
 त्रिषु क्रूरेऽधमेऽल्पेऽपि क्षुद्रं मात्रा परिच्छदे।
 और्वानलेऽपि पातालं चेलं वस्त्रेऽधमे त्रिषु।
 त्विट् शोभापि त्रिषु परे न्यक्षं कार्त्स्न्यनिकृष्टयोः।
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 काण्ड (पुं-नपुं)
 जघन्य (वि)
 क्षुद्र (वि)
 चेल (वि)
 न्यक्ष (वि)
अर्थान्तरम्
 अन्तो जघन्यं चरममन्त्यपाश्चात्यपश्चिमाः।

 जघन्य (वि) - अन्त्यम् 3.1.81.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue