अमरकोषसम्पद्

         

एक (वि) == अन्यः

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः 
नानार्थवर्गः 3.3.16.2.2

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 साधारणं तु सामान्यमेकाकी त्वेक एककः।
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

 एक (वि) - असहायः 3.1.82.1
 एक (वि) - भिन्नार्थकाः 3.1.82.2
 एक (वि) - केवलः 3.3.16.2
 एक (वि) - मुख्यः 3.3.16.2
एक (वि) == केवलः

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः 
नानार्थवर्गः 3.3.16.2.2

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 साधारणं तु सामान्यमेकाकी त्वेक एककः।
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

 एक (वि) - असहायः 3.1.82.1
 एक (वि) - भिन्नार्थकाः 3.1.82.2
 एक (वि) - केवलः 3.3.16.2
 एक (वि) - मुख्यः 3.3.16.2
एक (वि) == मुख्यः

वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः 
नानार्थवर्गः 3.3.16.2.2

पर्यायपदानि
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥
 एषां विपर्यये श्रेष्ठे दूरानात्मोत्तमाः पराः॥
 उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

 एक (वि)
 पर (पुं)
 इतर (पुं)
अर्थान्तरम्
 साधारणं तु सामान्यमेकाकी त्वेक एककः।
 भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥
 वृन्दारकौ रूपिमुख्यावेके मुख्यान्यकेवलाः॥

 एक (वि) - असहायः 3.1.82.1
 एक (वि) - भिन्नार्थकाः 3.1.82.2
 एक (वि) - केवलः 3.3.16.2
 एक (वि) - मुख्यः 3.3.16.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue