अमरकोषसम्पद्

         

अर्थ्य (वि) == अर्थादनपेतः

आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि 
नानार्थवर्गः 3.3.160.2.1

पर्यायपदानि
 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

 अर्थ्य (वि)
अर्थान्तरम्
 गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु।
 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

 अर्थ्य (नपुं) - शिलाजतुः 2.9.104.1
 अर्थ्य (वि) - आत्मवान् 3.3.160.2
अर्थ्य (वि) == आत्मवान्

आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि 
नानार्थवर्गः 3.3.160.2.1

पर्यायपदानि
 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

 अर्थ्य (वि)
अर्थान्तरम्
 गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु।
 आत्मवाननपेतोऽर्थादर्थ्यौ पुण्यं तु चार्वपि॥

 अर्थ्य (नपुं) - शिलाजतुः 2.9.104.1
 अर्थ्य (वि) - आत्मवान् 3.3.160.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue