अमरकोषसम्पद्

         

रूप्य (नपुं) == प्रशस्तम्

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि 
नानार्थवर्गः 3.3.161.1.1

पर्यायपदानि
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।
 सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्॥

 सत् (वि)
 रूप्य (नपुं)
अर्थान्तरम्
 ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्॥
 दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।

 रूप्य (नपुं) - आहतरूप्यकहेमादिः 2.9.91.2
 रूप्य (नपुं) - रजतम् 2.9.96.2
 रूप्य (नपुं) - रूप्यकम् 3.3.161.1
रूप्य (नपुं) == रूप्यकम्

रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि 
नानार्थवर्गः 3.3.161.1.1

पर्यायपदानि
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।
 सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत्॥

 सत् (वि)
 रूप्य (नपुं)
अर्थान्तरम्
 ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम्॥
 दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि॥
 रूप्यं प्रशस्तरूपेऽपि वदान्यो वल्गुवागपि।

 रूप्य (नपुं) - आहतरूप्यकहेमादिः 2.9.91.2
 रूप्य (नपुं) - रजतम् 2.9.96.2
 रूप्य (नपुं) - रूप्यकम् 3.3.161.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue