अमरकोषसम्पद्

         

सौम्य (वि) == सोमदैवतम्

न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते 
नानार्थवर्गः 3.3.161.2.2

पर्यायपदानि
 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 सौम्य (वि)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 सौम्य (पुं) - बुधः 1.3.26.1
 सौम्य (वि) - सुन्दरम् 3.3.161.2
सौम्य (वि) == सुन्दरम्

न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते 
नानार्थवर्गः 3.3.161.2.2

पर्यायपदानि
 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 सौम्य (वि)
अर्थान्तरम्
 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ।
 न्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते॥

 सौम्य (पुं) - बुधः 1.3.26.1
 सौम्य (वि) - सुन्दरम् 3.3.161.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue