अमरकोषसम्पद्

         

वार (पुं) == अवसरः

निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ 
नानार्थवर्गः 3.3.162.1.1

पर्यायपदानि
 तिष्यः पुष्ये कलियुगे पर्यायोऽवसरे क्रमे॥
 निवहावसरौ वारौ संस्तरौ प्रस्तराध्वरौ।
 अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये॥
 काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु॥

 काण्ड (पुं-नपुं)
 पर्याय (पुं)
 वार (पुं)
 अन्तर (नपुं)
अर्थान्तरम्
 [घस्रो]{m} [दिनाहनी]{n} वा तु क्लीबे [दिवस]{m}[वासरौ]{m} /।
 स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः॥

 +वार (पुं-नपुं) - दिवसः 1.4.2.1
 वार (पुं) - समूहः 2.5.39.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue