अमरकोषसम्पद्

         

अस्र (पुं) == केशः

प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि 
नानार्थवर्गः 3.3.165.1.2

पर्यायपदानि
 क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः।
 प्रदरा भङ्गनारीरुक्बाणा अस्राः कचा अपि।

 वृजिन (पुं)
 अस्र (पुं)
अर्थान्तरम्
 किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः।
 रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम्।
 दृग्दृष्टी चास्रु नेत्राम्बु रोदनं चास्रमश्रु च॥

 अस्र (नपुं) - किरणः 1.3.33.1
 अस्र (नपुं) - रक्तम् 2.6.64.1
 अस्र (नपुं) - अश्रुः 2.6.93.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue