अमरकोषसम्पद्

         

शार (पुं) == वायुः

मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु 
नानार्थवर्गः 3.3.166.2.2

पर्यायपदानि
 मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।

 क (पुं)
 शार (पुं)
 हरि (पुं)
अर्थान्तरम्
 मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

 शार (वि) - नानावर्णाः 3.3.166.2
शार (वि) == नानावर्णाः

मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु 
नानार्थवर्गः 3.3.166.2.2

पर्यायपदानि
 मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।

 क (पुं)
 शार (पुं)
 हरि (पुं)
अर्थान्तरम्
 मुक्ताशुद्धौ च तारः स्याच्छारो वायौ स तु त्रिषु॥

 शार (वि) - नानावर्णाः 3.3.166.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue