अमरकोषसम्पद्

         

लुब्धक (पुं) == व्याघ्रः

पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः 
नानार्थवर्गः 3.3.17.6.1

पर्यायपदानि
 व्याघ्रेऽपि पुण्डरीको ना यवान्यामपि दीपकः॥
 पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः।

 पुण्डरीक (पुं)
 लुब्धक (पुं)
अर्थान्तरम्
 व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः।

 लुब्धक (पुं) - मृगवधाजीवः 2.10.21.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue