अमरकोषसम्पद्

         

किञ्जल्क (पुं) == पुष्परेणुः

पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च 
नानार्थवर्गः 3.3.17.9.1

पर्यायपदानि
 पक्ष्माक्षिलोम्नि किञ्जल्के तन्त्वाद्यम्शेऽप्यणीयसि।
 पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च।
 परागः कौसुमे रेणौ स्नानीयादौ रजस्यपि।

 किञ्जल्क (पुं)
 पराग (पुं)
 पक्ष्मन् (नपुं)
अर्थान्तरम्
 करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्।

 किञ्जल्क (पुं) - पद्मकेसरः 1.10.43.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue