अमरकोषसम्पद्

         

बभ्रु (पुं) == विपुलनकुलः

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु 
नानार्थवर्गः 3.3.171.1.1

पर्यायपदानि
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं)
अर्थान्तरम्
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं) - विष्णुः 3.3.171.1
 बभ्रु (वि) - कपिलवर्णः 3.3.171.1
बभ्रु (पुं) == विष्णुः

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु 
नानार्थवर्गः 3.3.171.1.1

पर्यायपदानि
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं)
अर्थान्तरम्
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं) - विष्णुः 3.3.171.1
 बभ्रु (वि) - कपिलवर्णः 3.3.171.1
बभ्रु (वि) == कपिलवर्णः

विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु 
नानार्थवर्गः 3.3.171.1.1

पर्यायपदानि
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं)
अर्थान्तरम्
 विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु।

 बभ्रु (पुं) - विष्णुः 3.3.171.1
 बभ्रु (वि) - कपिलवर्णः 3.3.171.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue