अमरकोषसम्पद्

         

सार (पुं) == बलम्

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु 
नानार्थवर्गः 3.3.171.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

 सार (पुं) - वृक्षकोमलत्वक् 2.4.12.2
 सार (पुं) - स्थिरांशः 3.3.171.2
 सार (नपुं) - न्याय्यम् 3.3.171.2
 सार (वि) - वरः 3.3.171.2
सार (पुं) == स्थिरांशः

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु 
नानार्थवर्गः 3.3.171.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

 सार (पुं) - वृक्षकोमलत्वक् 2.4.12.2
 सार (पुं) - स्थिरांशः 3.3.171.2
 सार (नपुं) - न्याय्यम् 3.3.171.2
 सार (वि) - वरः 3.3.171.2
सार (नपुं) == न्याय्यम्

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु 
नानार्थवर्गः 3.3.171.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

 सार (पुं) - वृक्षकोमलत्वक् 2.4.12.2
 सार (पुं) - स्थिरांशः 3.3.171.2
 सार (नपुं) - न्याय्यम् 3.3.171.2
 सार (वि) - वरः 3.3.171.2
सार (वि) == वरः

सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु 
नानार्थवर्गः 3.3.171.2.1

पर्यायपदानि
 वीर्यं बले प्रभावे च द्रव्यं भव्ये गुणाश्रये।
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥
 सहो बलं सहा मार्गो नभः खं श्रावणो नभाः॥
 ओजो दीप्तौ बले स्रोत इन्द्रिये निम्नगारये॥
 तेजः प्रभावे दीप्तौ च बले शुक्रेऽप्यतस्त्रिषु।
 करेणुरिभ्यां स्त्री नेभे द्रविणं तु बलं धनम्॥

 द्रविण (नपुं)
 वीर्य (नपुं)
 सार (पुं)
 सहस् (नपुं)
 ओजस् (नपुं)
 तेजस् (नपुं)
अर्थान्तरम्
 सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्॥
 सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु॥

 सार (पुं) - वृक्षकोमलत्वक् 2.4.12.2
 सार (पुं) - स्थिरांशः 3.3.171.2
 सार (नपुं) - न्याय्यम् 3.3.171.2
 सार (वि) - वरः 3.3.171.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue