अमरकोषसम्पद्

         

करीर (पुं) == घटः

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना 
नानार्थवर्गः 3.3.174.1.1

पर्यायपदानि
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।

 कुम्भ (वि)
 करीर (पुं)
अर्थान्तरम्
 करवीरे करीरे तु क्रकरग्रन्थिलावुभौ।
 वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।

 करीर (पुं) - करीरः 2.4.77.1
 करीर (पुं-नपुं) - वंशाङ्कुरः 3.3.174.1
करीर (पुं-नपुं) == वंशाङ्कुरः

वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना 
नानार्थवर्गः 3.3.174.1.1

पर्यायपदानि
 कुम्भौ घटेभमूर्धांशौ डिम्भौ तु शिशुबालिशौ॥
 वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।

 कुम्भ (वि)
 करीर (पुं)
अर्थान्तरम्
 करवीरे करीरे तु क्रकरग्रन्थिलावुभौ।
 वंशाङ्कुरे करीरोऽस्त्री तरुभेदे घटे च ना।

 करीर (पुं) - करीरः 2.4.77.1
 करीर (पुं-नपुं) - वंशाङ्कुरः 3.3.174.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue