अमरकोषसम्पद्

         

पुर (नपुं) == गृहम्

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् 
नानार्थवर्गः 3.3.184.1.2

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

 पुर (पुं) - मूलनगरादन्यनगरम् 2.2.1.2
 पुर (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 पुर (नपुं) - नगरम् 3.3.184.1
 पुर (अव्य) - अग्रे 3.4.7.2
पुर (नपुं) == नगरम्

पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम् 
नानार्थवर्गः 3.3.184.1.2

पर्यायपदानि
 गृहदेहत्विट्प्रभावा धामान्यथ चतुष्पथे।
 तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ।
 धिष्ण्यं स्थाने गृहे भेऽग्नौ भाग्यं कर्मशुभाशुभम्॥
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 कुलं गृहेऽपि तालाङ्के कुबेरे चैककुण्डलः॥
 ओकः सद्माश्रयश्चौकाः पय: क्षीरं पयोम्बु च।
 शरणं गृहरक्षित्रोः श्रीपर्णं कमलेऽपि च।

 शरण (नपुं)
 धामन् (नपुं)
 क्षय (पुं)
 धिष्ण्य (वि)
 पुर (नपुं)
 कुल (नपुं)
 ओकस् (नपुं)
अर्थान्तरम्
 स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम्॥
 कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः।
 पुरोऽधिकमुपर्यग्राण्यगारे नगरे पुरम्।
 अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रतः॥

 पुर (पुं) - मूलनगरादन्यनगरम् 2.2.1.2
 पुर (पुं) - गुग्गुलुवृक्षः 2.4.34.1
 पुर (नपुं) - नगरम् 3.3.184.1
 पुर (अव्य) - अग्रे 3.4.7.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue