अमरकोषसम्पद्

         

गौर (वि) == ईषद्रक्तवर्णः

गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः 
नानार्थवर्गः 3.3.189.2.1

पर्यायपदानि
 गौरोऽरुणे सिते पीते व्रणकार्यप्यरुष्करः॥

 गौर (वि)
अर्थान्तरम्
 अवदातः सितो गौरो वलक्षो धवलोऽर्जुनः।
 पीतो गौरो हरिद्राभः पलाशो हरितो हरित्॥

 गौर (पुं) - शुक्लवर्णः 1.5.13.1
 गौर (पुं) - पीतवर्णः 1.5.14.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue