अमरकोषसम्पद्

         

नग (पुं) == पर्वतः

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ 
नानार्थवर्गः 3.3.19.1.2

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।

 नग (पुं) - वृक्षः 3.3.19.1
नग (पुं) == वृक्षः

धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ 
नानार्थवर्गः 3.3.19.1.2

पर्यायपदानि
 किंशारू सस्यशूकेषु मरू धन्वधराधरौ॥
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 अग्न्युत्पातौ धूमकेतू जीमूतौ मेघपर्वतौ॥
 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे।

 नग (पुं)
 अग (पुं)
 जीमूत (पुं)
 भूभृत् (पुं)
 मरु (पुं)
 अवि (स्त्री)
अर्थान्तरम्
 धृणिज्वाले अपि शिखे शैलवृक्षौ नगावगौ।

 नग (पुं) - वृक्षः 3.3.19.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue