अमरकोषसम्पद्

         

खग (पुं) == सूर्यः

आशुगौ वायुविशिखौ शरार्कविहगाः खगाः 
नानार्थवर्गः 3.3.19.2.1

पर्यायपदानि
 क्लेशेऽपि वृजिनो विश्वकर्मार्कसुरशिल्पिनोः।
 अद्रयो द्रुमशैलार्काः स्त्रीस्तनाब्दौ पयोधरौ।
 शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥
 आशुगौ वायुविशिखौ शरार्कविहगाः खगाः॥
 पतङ्गौ पक्षिसूर्यौ च पूगः क्रमुकवृन्दयोः।
 स्त्रीभावावज्ञयोर्हेला हेलिः सूर्ये रणे हिलिः।
 अवयः शैलमेषार्का आज्ञाह्वानाध्वरा हवाः॥
 नृशंसखड्गौ निस्त्रिंशावंशुः सूर्येंशवः कराः।
 व्यूहो वृन्देऽप्यहिर्वृत्रेऽप्यग्नीन्द्वर्कास्तमोपहाः॥
 मारुते वेधसि ब्रघ्ने पुंसि कः कं शिरोऽम्बुनोः।
 पादा रश्म्यङ्घ्रितुर्यांशाश्चन्द्राग्न्यर्कास्तमोनुदः॥

 क (पुं)
 खग (पुं)
 पतङ्ग (पुं)
 तमोनुद् (पुं)
 विश्वकर्मन् (पुं)
 अद्रि (पुं)
 हरि (पुं)
 हेलि (पुं)
 अवि (स्त्री)
 अंशु (पुं)
 तमोपह (पुं)
अर्थान्तरम्
 खगे विहङ्गविहगविहङ्गमविहायसः।
 पृषत्कबाणविशिखा अजिह्मगखगाशुगाः॥

 खग (पुं) - पक्षी 2.5.32.1
 खग (पुं) - बाणः 2.8.86.2
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue