अमरकोषसम्पद्

         

जठर (पुं-नपुं) == कठिनम्

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः 
नानार्थवर्गः 3.3.190.1.1

पर्यायपदानि
 घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे॥
 जठरः कठिनेऽपि स्यादधस्तादपि चाधरः।
 स्यात्कर्कशः साहसिकः कठोरामसृणावपि।

 घन (वि)
 जठर (पुं-नपुं)
 कर्कश (पुं)
अर्थान्तरम्
 पिचण्डकुक्षी जठरोदरं तुन्दं स्तनौ कुचौ।

 जठर (पुं-नपुं) - जठरम् 2.6.77.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue