अमरकोषसम्पद्

         

अधर (वि) == अधस्तात्

जठरः कठिनेऽपि स्यादधस्तादपि चाधरः 
नानार्थवर्गः 3.3.190.1.2

पर्यायपदानि
 जठरः कठिनेऽपि स्यादधस्तादपि चाधरः।

 अधर (वि)
अर्थान्तरम्
 ओष्ठाधरौ तु रदनच्छदौ दशनवाससी।

 अधर (पुं) - अधरोष्ठमात्रम् 2.6.90.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue