अमरकोषसम्पद्

         

उत्तर (वि) == श्रेष्ठः

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः 
नानार्थवर्गः 3.3.191.1.1

पर्यायपदानि
 देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥
 ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 ग्रामणी (वि)
 वर (वि)
 उत्तर (वि)
 अनुत्तर (वि)
 वृष (पुं)
अर्थान्तरम्
 प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।

 उत्तर (नपुं) - उत्तरम् 1.6.10.1
 उत्तर (वि) - उपरि 3.3.191.1
 उत्तर (वि) - उत्तरदिक् 3.3.191.1
उत्तर (वि) == उपरि

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः 
नानार्थवर्गः 3.3.191.1.1

पर्यायपदानि
 देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥
 ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 ग्रामणी (वि)
 वर (वि)
 उत्तर (वि)
 अनुत्तर (वि)
 वृष (पुं)
अर्थान्तरम्
 प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।

 उत्तर (नपुं) - उत्तरम् 1.6.10.1
 उत्तर (वि) - उपरि 3.3.191.1
 उत्तर (वि) - उत्तरदिक् 3.3.191.1
उत्तर (वि) == उत्तरदिक्

उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः 
नानार्थवर्गः 3.3.191.1.1

पर्यायपदानि
 देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक्प्रिये॥
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।
 शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः॥
 ग्रामणीर्नापिते पुंसि श्रेष्ठे ग्रामाधिपे त्रिषु॥

 ग्रामणी (वि)
 वर (वि)
 उत्तर (वि)
 अनुत्तर (वि)
 वृष (पुं)
अर्थान्तरम्
 प्रश्नोऽनुयोगः पृच्छा च प्रतिवाक्योत्तरे समे।
 उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यादनुत्तरः।

 उत्तर (नपुं) - उत्तरम् 1.6.10.1
 उत्तर (वि) - उपरि 3.3.191.1
 उत्तर (वि) - उत्तरदिक् 3.3.191.1
- Show pada
- Show sloka
- Show varga
- Search amarakosha
- Search apte dictionary
- Play audio
- Copy link to clipboard
- Report an issue